कृदन्तरूपाणि - त्रङ्क् + सन् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तित्रङ्किषणम्
अनीयर्
तित्रङ्किषणीयः - तित्रङ्किषणीया
ण्वुल्
तित्रङ्किषकः - तित्रङ्किषिका
तुमुँन्
तित्रङ्किषितुम्
तव्य
तित्रङ्किषितव्यः - तित्रङ्किषितव्या
तृच्
तित्रङ्किषिता - तित्रङ्किषित्री
क्त्वा
तित्रङ्किषित्वा
क्तवतुँ
तित्रङ्किषितवान् - तित्रङ्किषितवती
क्त
तित्रङ्किषितः - तित्रङ्किषिता
शानच्
तित्रङ्किषमाणः - तित्रङ्किषमाणा
यत्
तित्रङ्किष्यः - तित्रङ्किष्या
अच्
तित्रङ्किषः - तित्रङ्किषा
घञ्
तित्रङ्किषः
तित्रङ्किषा


सनादि प्रत्ययाः

उपसर्गाः