कृदन्तरूपाणि - क्ष्विद् + सन् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्ष्विदिषणम् / चिक्ष्वेदिषणम्
अनीयर्
चिक्ष्विदिषणीयः / चिक्ष्वेदिषणीयः - चिक्ष्विदिषणीया / चिक्ष्वेदिषणीया
ण्वुल्
चिक्ष्विदिषकः / चिक्ष्वेदिषकः - चिक्ष्विदिषिका / चिक्ष्वेदिषिका
तुमुँन्
चिक्ष्विदिषितुम् / चिक्ष्वेदिषितुम्
तव्य
चिक्ष्विदिषितव्यः / चिक्ष्वेदिषितव्यः - चिक्ष्विदिषितव्या / चिक्ष्वेदिषितव्या
तृच्
चिक्ष्विदिषिता / चिक्ष्वेदिषिता - चिक्ष्विदिषित्री / चिक्ष्वेदिषित्री
क्त्वा
चिक्ष्विदिषित्वा / चिक्ष्वेदिषित्वा
क्तवतुँ
चिक्ष्विदिषितवान् / चिक्ष्वेदिषितवान् - चिक्ष्विदिषितवती / चिक्ष्वेदिषितवती
क्त
चिक्ष्विदिषितः / चिक्ष्वेदिषितः - चिक्ष्विदिषिता / चिक्ष्वेदिषिता
शानच्
चिक्ष्विदिषमाणः / चिक्ष्वेदिषमाणः - चिक्ष्विदिषमाणा / चिक्ष्वेदिषमाणा
यत्
चिक्ष्विदिष्यः / चिक्ष्वेदिष्यः - चिक्ष्विदिष्या / चिक्ष्वेदिष्या
अच्
चिक्ष्विदिषः / चिक्ष्वेदिषः - चिक्ष्विदिषा - चिक्ष्वेदिषा
घञ्
चिक्ष्विदिषः / चिक्ष्वेदिषः
चिक्ष्विदिषा / चिक्ष्वेदिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः