कृदन्तरूपाणि - क्ष्विद् + यङ् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेक्ष्विदनम्
अनीयर्
चेक्ष्विदनीयः - चेक्ष्विदनीया
ण्वुल्
चेक्ष्विदकः - चेक्ष्विदिका
तुमुँन्
चेक्ष्विदितुम्
तव्य
चेक्ष्विदितव्यः - चेक्ष्विदितव्या
तृच्
चेक्ष्विदिता - चेक्ष्विदित्री
क्त्वा
चेक्ष्विदित्वा
क्तवतुँ
चेक्ष्विदितवान् - चेक्ष्विदितवती
क्त
चेक्ष्विदितः - चेक्ष्विदिता
शानच्
चेक्ष्विद्यमानः - चेक्ष्विद्यमाना
यत्
चेक्ष्विद्यः - चेक्ष्विद्या
घञ्
चेक्ष्विदः
चेक्ष्विदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः