कृदन्तरूपाणि - क्ष्विद् + णिच्+सन् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्ष्वेदयिषणम्
अनीयर्
चिक्ष्वेदयिषणीयः - चिक्ष्वेदयिषणीया
ण्वुल्
चिक्ष्वेदयिषकः - चिक्ष्वेदयिषिका
तुमुँन्
चिक्ष्वेदयिषितुम्
तव्य
चिक्ष्वेदयिषितव्यः - चिक्ष्वेदयिषितव्या
तृच्
चिक्ष्वेदयिषिता - चिक्ष्वेदयिषित्री
क्त्वा
चिक्ष्वेदयिषित्वा
क्तवतुँ
चिक्ष्वेदयिषितवान् - चिक्ष्वेदयिषितवती
क्त
चिक्ष्वेदयिषितः - चिक्ष्वेदयिषिता
शतृँ
चिक्ष्वेदयिषन् - चिक्ष्वेदयिषन्ती
शानच्
चिक्ष्वेदयिषमाणः - चिक्ष्वेदयिषमाणा
यत्
चिक्ष्वेदयिष्यः - चिक्ष्वेदयिष्या
अच्
चिक्ष्वेदयिषः - चिक्ष्वेदयिषा
घञ्
चिक्ष्वेदयिषः
चिक्ष्वेदयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः