कृदन्तरूपाणि - क्ष्विद् + यङ्लुक् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेक्ष्वेदनम्
अनीयर्
चेक्ष्वेदनीयः - चेक्ष्वेदनीया
ण्वुल्
चेक्ष्वेदकः - चेक्ष्वेदिका
तुमुँन्
चेक्ष्वेदितुम्
तव्य
चेक्ष्वेदितव्यः - चेक्ष्वेदितव्या
तृच्
चेक्ष्वेदिता - चेक्ष्वेदित्री
क्त्वा
चेक्ष्विदित्वा / चेक्ष्वेदित्वा
क्तवतुँ
चेक्ष्वेदितवान् - चेक्ष्वेदितवती
क्त
चेक्ष्वेदितः - चेक्ष्वेदिता
शतृँ
चेक्ष्विदन् - चेक्ष्विदती
ण्यत्
चेक्ष्वेद्यः - चेक्ष्वेद्या
घञ्
चेक्ष्वेदः
चेक्ष्विदः - चेक्ष्विदा
चेक्ष्वेदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः