कृदन्तरूपाणि - कर्द् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्दनम्
अनीयर्
कर्दनीयः - कर्दनीया
ण्वुल्
कर्दकः - कर्दिका
तुमुँन्
कर्दितुम्
तव्य
कर्दितव्यः - कर्दितव्या
तृच्
कर्दिता - कर्दित्री
क्त्वा
कर्दित्वा
क्तवतुँ
कर्दितवान् - कर्दितवती
क्त
कर्दितः - कर्दिता
शतृँ
कर्दन् - कर्दन्ती
ण्यत्
कर्द्यः - कर्द्या
अच्
कर्दः - कर्दा
घञ्
कर्दः
कर्दा


सनादि प्रत्ययाः

उपसर्गाः