कृदन्तरूपाणि - कर्द् + णिच्+सन् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकर्दयिषणम्
अनीयर्
चिकर्दयिषणीयः - चिकर्दयिषणीया
ण्वुल्
चिकर्दयिषकः - चिकर्दयिषिका
तुमुँन्
चिकर्दयिषितुम्
तव्य
चिकर्दयिषितव्यः - चिकर्दयिषितव्या
तृच्
चिकर्दयिषिता - चिकर्दयिषित्री
क्त्वा
चिकर्दयिषित्वा
क्तवतुँ
चिकर्दयिषितवान् - चिकर्दयिषितवती
क्त
चिकर्दयिषितः - चिकर्दयिषिता
शतृँ
चिकर्दयिषन् - चिकर्दयिषन्ती
शानच्
चिकर्दयिषमाणः - चिकर्दयिषमाणा
यत्
चिकर्दयिष्यः - चिकर्दयिष्या
अच्
चिकर्दयिषः - चिकर्दयिषा
घञ्
चिकर्दयिषः
चिकर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः