कृदन्तरूपाणि - कर्द् + णिच् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्दनम्
अनीयर्
कर्दनीयः - कर्दनीया
ण्वुल्
कर्दकः - कर्दिका
तुमुँन्
कर्दयितुम्
तव्य
कर्दयितव्यः - कर्दयितव्या
तृच्
कर्दयिता - कर्दयित्री
क्त्वा
कर्दयित्वा
क्तवतुँ
कर्दितवान् - कर्दितवती
क्त
कर्दितः - कर्दिता
शतृँ
कर्दयन् - कर्दयन्ती
शानच्
कर्दयमानः - कर्दयमाना
यत्
कर्द्यः - कर्द्या
अच्
कर्दः - कर्दा
युच्
कर्दना


सनादि प्रत्ययाः

उपसर्गाः