कृदन्तरूपाणि - सम् + कर्द् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कर्दनम् / संकर्दनम्
अनीयर्
सङ्कर्दनीयः / संकर्दनीयः - सङ्कर्दनीया / संकर्दनीया
ण्वुल्
सङ्कर्दकः / संकर्दकः - सङ्कर्दिका / संकर्दिका
तुमुँन्
सङ्कर्दितुम् / संकर्दितुम्
तव्य
सङ्कर्दितव्यः / संकर्दितव्यः - सङ्कर्दितव्या / संकर्दितव्या
तृच्
सङ्कर्दिता / संकर्दिता - सङ्कर्दित्री / संकर्दित्री
ल्यप्
सङ्कर्द्य / संकर्द्य
क्तवतुँ
सङ्कर्दितवान् / संकर्दितवान् - सङ्कर्दितवती / संकर्दितवती
क्त
सङ्कर्दितः / संकर्दितः - सङ्कर्दिता / संकर्दिता
शतृँ
सङ्कर्दन् / संकर्दन् - सङ्कर्दन्ती / संकर्दन्ती
ण्यत्
सङ्कर्द्यः / संकर्द्यः - सङ्कर्द्या / संकर्द्या
अच्
सङ्कर्दः / संकर्दः - सङ्कर्दा - संकर्दा
घञ्
सङ्कर्दः / संकर्दः
सङ्कर्दा / संकर्दा


सनादि प्रत्ययाः

उपसर्गाः