कृदन्तरूपाणि - परा + कर्द् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकर्दनम्
अनीयर्
पराकर्दनीयः - पराकर्दनीया
ण्वुल्
पराकर्दकः - पराकर्दिका
तुमुँन्
पराकर्दितुम्
तव्य
पराकर्दितव्यः - पराकर्दितव्या
तृच्
पराकर्दिता - पराकर्दित्री
ल्यप्
पराकर्द्य
क्तवतुँ
पराकर्दितवान् - पराकर्दितवती
क्त
पराकर्दितः - पराकर्दिता
शतृँ
पराकर्दन् - पराकर्दन्ती
ण्यत्
पराकर्द्यः - पराकर्द्या
अच्
पराकर्दः - पराकर्दा
घञ्
पराकर्दः
पराकर्दा


सनादि प्रत्ययाः

उपसर्गाः