कृदन्तरूपाणि - उप + रद् + यङ् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरारदनम्
अनीयर्
उपरारदनीयः - उपरारदनीया
ण्वुल्
उपरारदकः - उपरारदिका
तुमुँन्
उपरारदितुम्
तव्य
उपरारदितव्यः - उपरारदितव्या
तृच्
उपरारदिता - उपरारदित्री
ल्यप्
उपरारद्य
क्तवतुँ
उपरारदितवान् - उपरारदितवती
क्त
उपरारदितः - उपरारदिता
शानच्
उपरारद्यमानः - उपरारद्यमाना
यत्
उपरारद्यः - उपरारद्या
घञ्
उपरारदः
उपरारदा


सनादि प्रत्ययाः

उपसर्गाः