कृदन्तरूपाणि - अति + रद् + यङ् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिरारदनम्
अनीयर्
अतिरारदनीयः - अतिरारदनीया
ण्वुल्
अतिरारदकः - अतिरारदिका
तुमुँन्
अतिरारदितुम्
तव्य
अतिरारदितव्यः - अतिरारदितव्या
तृच्
अतिरारदिता - अतिरारदित्री
ल्यप्
अतिरारद्य
क्तवतुँ
अतिरारदितवान् - अतिरारदितवती
क्त
अतिरारदितः - अतिरारदिता
शानच्
अतिरारद्यमानः - अतिरारद्यमाना
यत्
अतिरारद्यः - अतिरारद्या
घञ्
अतिरारदः
अतिरारदा


सनादि प्रत्ययाः

उपसर्गाः