कृदन्तरूपाणि - अति + रद् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिरादनम्
अनीयर्
अतिरादनीयः - अतिरादनीया
ण्वुल्
अतिरादकः - अतिरादिका
तुमुँन्
अतिरादयितुम्
तव्य
अतिरादयितव्यः - अतिरादयितव्या
तृच्
अतिरादयिता - अतिरादयित्री
ल्यप्
अतिराद्य
क्तवतुँ
अतिरादितवान् - अतिरादितवती
क्त
अतिरादितः - अतिरादिता
शतृँ
अतिरादयन् - अतिरादयन्ती
शानच्
अतिरादयमानः - अतिरादयमाना
यत्
अतिराद्यः - अतिराद्या
अच्
अतिरादः - अतिरादा
युच्
अतिरादना


सनादि प्रत्ययाः

उपसर्गाः