कृदन्तरूपाणि - उप + रद् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरादनम्
अनीयर्
उपरादनीयः - उपरादनीया
ण्वुल्
उपरादकः - उपरादिका
तुमुँन्
उपरादयितुम्
तव्य
उपरादयितव्यः - उपरादयितव्या
तृच्
उपरादयिता - उपरादयित्री
ल्यप्
उपराद्य
क्तवतुँ
उपरादितवान् - उपरादितवती
क्त
उपरादितः - उपरादिता
शतृँ
उपरादयन् - उपरादयन्ती
शानच्
उपरादयमानः - उपरादयमाना
यत्
उपराद्यः - उपराद्या
अच्
उपरादः - उपरादा
युच्
उपरादना


सनादि प्रत्ययाः

उपसर्गाः