कृदन्तरूपाणि - उप + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरदनम्
अनीयर्
उपरदनीयः - उपरदनीया
ण्वुल्
उपरादकः - उपरादिका
तुमुँन्
उपरदितुम्
तव्य
उपरदितव्यः - उपरदितव्या
तृच्
उपरदिता - उपरदित्री
ल्यप्
उपरद्य
क्तवतुँ
उपरदितवान् - उपरदितवती
क्त
उपरदितः - उपरदिता
शतृँ
उपरदन् - उपरदन्ती
ण्यत्
उपराद्यः - उपराद्या
अच्
उपरदः - उपरदा
घञ्
उपरादः
क्तिन्
उपरत्तिः


सनादि प्रत्ययाः

उपसर्गाः