कृदन्तरूपाणि - उत् + नन्द् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्निनन्दिषणम् / उद्निनन्दिषणम्
अनीयर्
उन्निनन्दिषणीयः / उद्निनन्दिषणीयः - उन्निनन्दिषणीया / उद्निनन्दिषणीया
ण्वुल्
उन्निनन्दिषकः / उद्निनन्दिषकः - उन्निनन्दिषिका / उद्निनन्दिषिका
तुमुँन्
उन्निनन्दिषितुम् / उद्निनन्दिषितुम्
तव्य
उन्निनन्दिषितव्यः / उद्निनन्दिषितव्यः - उन्निनन्दिषितव्या / उद्निनन्दिषितव्या
तृच्
उन्निनन्दिषिता / उद्निनन्दिषिता - उन्निनन्दिषित्री / उद्निनन्दिषित्री
ल्यप्
उन्निनन्दिष्य / उद्निनन्दिष्य
क्तवतुँ
उन्निनन्दिषितवान् / उद्निनन्दिषितवान् - उन्निनन्दिषितवती / उद्निनन्दिषितवती
क्त
उन्निनन्दिषितः / उद्निनन्दिषितः - उन्निनन्दिषिता / उद्निनन्दिषिता
शतृँ
उन्निनन्दिषन् / उद्निनन्दिषन् - उन्निनन्दिषन्ती / उद्निनन्दिषन्ती
यत्
उन्निनन्दिष्यः / उद्निनन्दिष्यः - उन्निनन्दिष्या / उद्निनन्दिष्या
अच्
उन्निनन्दिषः / उद्निनन्दिषः - उन्निनन्दिषा - उद्निनन्दिषा
घञ्
उन्निनन्दिषः / उद्निनन्दिषः
उन्निनन्दिषा / उद्निनन्दिषा


सनादि प्रत्ययाः

उपसर्गाः