कृदन्तरूपाणि - उत् + नन्द् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नन्दनम् / उद्नन्दनम्
अनीयर्
उन्नन्दनीयः / उद्नन्दनीयः - उन्नन्दनीया / उद्नन्दनीया
ण्वुल्
उन्नन्दकः / उद्नन्दकः - उन्नन्दिका / उद्नन्दिका
तुमुँन्
उन्नन्दयितुम् / उद्नन्दयितुम्
तव्य
उन्नन्दयितव्यः / उद्नन्दयितव्यः - उन्नन्दयितव्या / उद्नन्दयितव्या
तृच्
उन्नन्दयिता / उद्नन्दयिता - उन्नन्दयित्री / उद्नन्दयित्री
ल्यप्
उन्नन्द्य / उद्नन्द्य
क्तवतुँ
उन्नन्दितवान् / उद्नन्दितवान् - उन्नन्दितवती / उद्नन्दितवती
क्त
उन्नन्दितः / उद्नन्दितः - उन्नन्दिता / उद्नन्दिता
शतृँ
उन्नन्दयन् / उद्नन्दयन् - उन्नन्दयन्ती / उद्नन्दयन्ती
शानच्
उन्नन्दयमानः / उद्नन्दयमानः - उन्नन्दयमाना / उद्नन्दयमाना
यत्
उन्नन्द्यः / उद्नन्द्यः - उन्नन्द्या / उद्नन्द्या
अच्
उन्नन्दः / उद्नन्दः - उन्नन्दा - उद्नन्दा
युच्
उन्नन्दना / उद्नन्दना


सनादि प्रत्ययाः

उपसर्गाः