कृदन्तरूपाणि - उत् + नन्द् + यङ्लुक् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नानन्दनम् / उद्नानन्दनम्
अनीयर्
उन्नानन्दनीयः / उद्नानन्दनीयः - उन्नानन्दनीया / उद्नानन्दनीया
ण्वुल्
उन्नानन्दकः / उद्नानन्दकः - उन्नानन्दिका / उद्नानन्दिका
तुमुँन्
उन्नानन्दितुम् / उद्नानन्दितुम्
तव्य
उन्नानन्दितव्यः / उद्नानन्दितव्यः - उन्नानन्दितव्या / उद्नानन्दितव्या
तृच्
उन्नानन्दिता / उद्नानन्दिता - उन्नानन्दित्री / उद्नानन्दित्री
ल्यप्
उन्नानद्य / उद्नानद्य
क्तवतुँ
उन्नानदितवान् / उद्नानदितवान् - उन्नानदितवती / उद्नानदितवती
क्त
उन्नानदितः / उद्नानदितः - उन्नानदिता / उद्नानदिता
शतृँ
उन्नानदन् / उद्नानदन् - उन्नानदती / उद्नानदती
ण्यत्
उन्नानन्द्यः / उद्नानन्द्यः - उन्नानन्द्या / उद्नानन्द्या
अच्
उन्नानन्दः / उद्नानन्दः - उन्नानन्दा - उद्नानन्दा
घञ्
उन्नानन्दः / उद्नानन्दः
उन्नानन्दा / उद्नानन्दा


सनादि प्रत्ययाः

उपसर्गाः