कृदन्तरूपाणि - आङ् + राघ् + णिच्+सन् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आरिराघयिषणम्
अनीयर्
आरिराघयिषणीयः - आरिराघयिषणीया
ण्वुल्
आरिराघयिषकः - आरिराघयिषिका
तुमुँन्
आरिराघयिषितुम्
तव्य
आरिराघयिषितव्यः - आरिराघयिषितव्या
तृच्
आरिराघयिषिता - आरिराघयिषित्री
ल्यप्
आरिराघयिष्य
क्तवतुँ
आरिराघयिषितवान् - आरिराघयिषितवती
क्त
आरिराघयिषितः - आरिराघयिषिता
शतृँ
आरिराघयिषन् - आरिराघयिषन्ती
शानच्
आरिराघयिषमाणः - आरिराघयिषमाणा
यत्
आरिराघयिष्यः - आरिराघयिष्या
अच्
आरिराघयिषः - आरिराघयिषा
घञ्
आरिराघयिषः
आरिराघयिषा


सनादि प्रत्ययाः

उपसर्गाः