कृदन्तरूपाणि - आङ् + राघ् + णिच् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आराघणम्
अनीयर्
आराघणीयः - आराघणीया
ण्वुल्
आराघकः - आराघिका
तुमुँन्
आराघयितुम्
तव्य
आराघयितव्यः - आराघयितव्या
तृच्
आराघयिता - आराघयित्री
ल्यप्
आराघ्य
क्तवतुँ
आराघितवान् - आराघितवती
क्त
आराघितः - आराघिता
शतृँ
आराघयन् - आराघयन्ती
शानच्
आराघयमाणः - आराघयमाणा
यत्
आराघ्यः - आराघ्या
अच्
आराघः - आराघा
युच्
आराघणा


सनादि प्रत्ययाः

उपसर्गाः