कृदन्तरूपाणि - आङ् + राघ् + यङ्लुक् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आराराघणम्
अनीयर्
आराराघणीयः - आराराघणीया
ण्वुल्
आराराघकः - आराराघिका
तुमुँन्
आराराघितुम्
तव्य
आराराघितव्यः - आराराघितव्या
तृच्
आराराघिता - आराराघित्री
ल्यप्
आराराघ्य
क्तवतुँ
आराराघितवान् - आराराघितवती
क्त
आराराघितः - आराराघिता
शतृँ
आराराघन् - आराराघती
ण्यत्
आराराघ्यः - आराराघ्या
अच्
आराराघः - आराराघा
घञ्
आराराघः
आराराघा


सनादि प्रत्ययाः

उपसर्गाः