कृदन्तरूपाणि - राघ् + णिच्+सन् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिराघयिषणम्
अनीयर्
रिराघयिषणीयः - रिराघयिषणीया
ण्वुल्
रिराघयिषकः - रिराघयिषिका
तुमुँन्
रिराघयिषितुम्
तव्य
रिराघयिषितव्यः - रिराघयिषितव्या
तृच्
रिराघयिषिता - रिराघयिषित्री
क्त्वा
रिराघयिषित्वा
क्तवतुँ
रिराघयिषितवान् - रिराघयिषितवती
क्त
रिराघयिषितः - रिराघयिषिता
शतृँ
रिराघयिषन् - रिराघयिषन्ती
शानच्
रिराघयिषमाणः - रिराघयिषमाणा
यत्
रिराघयिष्यः - रिराघयिष्या
अच्
रिराघयिषः - रिराघयिषा
घञ्
रिराघयिषः
रिराघयिषा


सनादि प्रत्ययाः

उपसर्गाः