कृदन्तरूपाणि - उप + राघ् + णिच्+सन् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरिराघयिषणम्
अनीयर्
उपरिराघयिषणीयः - उपरिराघयिषणीया
ण्वुल्
उपरिराघयिषकः - उपरिराघयिषिका
तुमुँन्
उपरिराघयिषितुम्
तव्य
उपरिराघयिषितव्यः - उपरिराघयिषितव्या
तृच्
उपरिराघयिषिता - उपरिराघयिषित्री
ल्यप्
उपरिराघयिष्य
क्तवतुँ
उपरिराघयिषितवान् - उपरिराघयिषितवती
क्त
उपरिराघयिषितः - उपरिराघयिषिता
शतृँ
उपरिराघयिषन् - उपरिराघयिषन्ती
शानच्
उपरिराघयिषमाणः - उपरिराघयिषमाणा
यत्
उपरिराघयिष्यः - उपरिराघयिष्या
अच्
उपरिराघयिषः - उपरिराघयिषा
घञ्
उपरिराघयिषः
उपरिराघयिषा


सनादि प्रत्ययाः

उपसर्गाः