कृदन्तरूपाणि - आङ् + त्रौक् + सन् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतुत्रौकिषणम्
अनीयर्
आतुत्रौकिषणीयः - आतुत्रौकिषणीया
ण्वुल्
आतुत्रौकिषकः - आतुत्रौकिषिका
तुमुँन्
आतुत्रौकिषितुम्
तव्य
आतुत्रौकिषितव्यः - आतुत्रौकिषितव्या
तृच्
आतुत्रौकिषिता - आतुत्रौकिषित्री
ल्यप्
आतुत्रौकिष्य
क्तवतुँ
आतुत्रौकिषितवान् - आतुत्रौकिषितवती
क्त
आतुत्रौकिषितः - आतुत्रौकिषिता
शानच्
आतुत्रौकिषमाणः - आतुत्रौकिषमाणा
यत्
आतुत्रौकिष्यः - आतुत्रौकिष्या
अच्
आतुत्रौकिषः - आतुत्रौकिषा
घञ्
आतुत्रौकिषः
आतुत्रौकिषा


सनादि प्रत्ययाः

उपसर्गाः