कृदन्तरूपाणि - आङ् + त्रौक् + णिच् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आत्रौकणम्
अनीयर्
आत्रौकणीयः - आत्रौकणीया
ण्वुल्
आत्रौककः - आत्रौकिका
तुमुँन्
आत्रौकयितुम्
तव्य
आत्रौकयितव्यः - आत्रौकयितव्या
तृच्
आत्रौकयिता - आत्रौकयित्री
ल्यप्
आत्रौक्य
क्तवतुँ
आत्रौकितवान् - आत्रौकितवती
क्त
आत्रौकितः - आत्रौकिता
शतृँ
आत्रौकयन् - आत्रौकयन्ती
शानच्
आत्रौकयमाणः - आत्रौकयमाणा
यत्
आत्रौक्यः - आत्रौक्या
अच्
आत्रौकः - आत्रौका
युच्
आत्रौकणा


सनादि प्रत्ययाः

उपसर्गाः