कृदन्तरूपाणि - आङ् + त्रौक् + णिच्+सन् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतुत्रौकयिषणम्
अनीयर्
आतुत्रौकयिषणीयः - आतुत्रौकयिषणीया
ण्वुल्
आतुत्रौकयिषकः - आतुत्रौकयिषिका
तुमुँन्
आतुत्रौकयिषितुम्
तव्य
आतुत्रौकयिषितव्यः - आतुत्रौकयिषितव्या
तृच्
आतुत्रौकयिषिता - आतुत्रौकयिषित्री
ल्यप्
आतुत्रौकयिष्य
क्तवतुँ
आतुत्रौकयिषितवान् - आतुत्रौकयिषितवती
क्त
आतुत्रौकयिषितः - आतुत्रौकयिषिता
शतृँ
आतुत्रौकयिषन् - आतुत्रौकयिषन्ती
शानच्
आतुत्रौकयिषमाणः - आतुत्रौकयिषमाणा
यत्
आतुत्रौकयिष्यः - आतुत्रौकयिष्या
अच्
आतुत्रौकयिषः - आतुत्रौकयिषा
घञ्
आतुत्रौकयिषः
आतुत्रौकयिषा


सनादि प्रत्ययाः

उपसर्गाः