कृदन्तरूपाणि - उत् + त्रौक् + णिच्+सन् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तुत्रौकयिषणम्
अनीयर्
उत्तुत्रौकयिषणीयः - उत्तुत्रौकयिषणीया
ण्वुल्
उत्तुत्रौकयिषकः - उत्तुत्रौकयिषिका
तुमुँन्
उत्तुत्रौकयिषितुम्
तव्य
उत्तुत्रौकयिषितव्यः - उत्तुत्रौकयिषितव्या
तृच्
उत्तुत्रौकयिषिता - उत्तुत्रौकयिषित्री
ल्यप्
उत्तुत्रौकयिष्य
क्तवतुँ
उत्तुत्रौकयिषितवान् - उत्तुत्रौकयिषितवती
क्त
उत्तुत्रौकयिषितः - उत्तुत्रौकयिषिता
शतृँ
उत्तुत्रौकयिषन् - उत्तुत्रौकयिषन्ती
शानच्
उत्तुत्रौकयिषमाणः - उत्तुत्रौकयिषमाणा
यत्
उत्तुत्रौकयिष्यः - उत्तुत्रौकयिष्या
अच्
उत्तुत्रौकयिषः - उत्तुत्रौकयिषा
घञ्
उत्तुत्रौकयिषः
उत्तुत्रौकयिषा


सनादि प्रत्ययाः

उपसर्गाः