कृदन्तरूपाणि - उत् + त्रौक् + यङ् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तोत्रौकणम्
अनीयर्
उत्तोत्रौकणीयः - उत्तोत्रौकणीया
ण्वुल्
उत्तोत्रौककः - उत्तोत्रौकिका
तुमुँन्
उत्तोत्रौकितुम्
तव्य
उत्तोत्रौकितव्यः - उत्तोत्रौकितव्या
तृच्
उत्तोत्रौकिता - उत्तोत्रौकित्री
ल्यप्
उत्तोत्रौक्य
क्तवतुँ
उत्तोत्रौकितवान् - उत्तोत्रौकितवती
क्त
उत्तोत्रौकितः - उत्तोत्रौकिता
शानच्
उत्तोत्रौक्यमाणः - उत्तोत्रौक्यमाणा
यत्
उत्तोत्रौक्यः - उत्तोत्रौक्या
घञ्
उत्तोत्रौकः
उत्तोत्रौका


सनादि प्रत्ययाः

उपसर्गाः