कृदन्तरूपाणि - आङ् + त्रौक् + यङ् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतोत्रौकणम्
अनीयर्
आतोत्रौकणीयः - आतोत्रौकणीया
ण्वुल्
आतोत्रौककः - आतोत्रौकिका
तुमुँन्
आतोत्रौकितुम्
तव्य
आतोत्रौकितव्यः - आतोत्रौकितव्या
तृच्
आतोत्रौकिता - आतोत्रौकित्री
ल्यप्
आतोत्रौक्य
क्तवतुँ
आतोत्रौकितवान् - आतोत्रौकितवती
क्त
आतोत्रौकितः - आतोत्रौकिता
शानच्
आतोत्रौक्यमाणः - आतोत्रौक्यमाणा
यत्
आतोत्रौक्यः - आतोत्रौक्या
घञ्
आतोत्रौकः
आतोत्रौका


सनादि प्रत्ययाः

उपसर्गाः