संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - आङ् + अर्द् - अर्दँ गतौ याचने च - भ्वादिः - सेट्
इष्टशब्देषु योजयतु
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आर्दनम्
अनीयर्
आर्दनीयः - आर्दनीया
ण्वुल्
आर्दकः - आर्दिका
तुमुँन्
आर्दितुम्
तव्य
आर्दितव्यः - आर्दितव्या
तृच्
आर्दिता - आर्दित्री
ल्यप्
आर्द्य
क्तवतुँ
आर्दितवान् - आर्दितवती
क्त
आर्दितः - आर्दिता
शतृँ
आर्दन् - आर्दन्ती
ण्यत्
आर्द्यः - आर्द्या
अच्
आर्दः - आर्दा
घञ्
आर्दः
अ
आर्दा
सूचिः
धातुरूपाणि
इष्टशब्देषु योजयतु
अभ्यासाः
सनादि प्रत्ययाः
णिच्
सन्
णिच् + सन्
सन् + णिच्
णिच् + सन् + णिच्
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
आङ् + अर्द्
अन्याः
अर्द् चुरादिः अर्दँ हिंसायाम्
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।