कृदन्तरूपाणि - नि + अर्द् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यर्दनम्
अनीयर्
न्यर्दनीयः - न्यर्दनीया
ण्वुल्
न्यर्दकः - न्यर्दिका
तुमुँन्
न्यर्दितुम्
तव्य
न्यर्दितव्यः - न्यर्दितव्या
तृच्
न्यर्दिता - न्यर्दित्री
ल्यप्
न्यर्द्य
क्तवतुँ
न्यर्णवान् / न्यर्ण्णवान् - न्यर्णवती / न्यर्ण्णवती
क्त
न्यर्णः / न्यर्ण्णः - न्यर्णा / न्यर्ण्णा
शतृँ
न्यर्दन् - न्यर्दन्ती
ण्यत्
न्यर्द्यः - न्यर्द्या
अच्
न्यर्दः - न्यर्दा
घञ्
न्यर्दः
न्यर्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः