कृदन्तरूपाणि - दुर् + अर्द् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरर्दनम्
अनीयर्
दुरर्दनीयः - दुरर्दनीया
ण्वुल्
दुरर्दकः - दुरर्दिका
तुमुँन्
दुरर्दितुम्
तव्य
दुरर्दितव्यः - दुरर्दितव्या
तृच्
दुरर्दिता - दुरर्दित्री
ल्यप्
दुरर्द्य
क्तवतुँ
दुरर्दितवान् - दुरर्दितवती
क्त
दुरर्दितः - दुरर्दिता
शतृँ
दुरर्दन् - दुरर्दन्ती
ण्यत्
दुरर्द्यः - दुरर्द्या
अच्
दुरर्दः - दुरर्दा
घञ्
दुरर्दः
दुरर्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः