कृदन्तरूपाणि - अभि + अर्द् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यर्दनम्
अनीयर्
अभ्यर्दनीयः - अभ्यर्दनीया
ण्वुल्
अभ्यर्दकः - अभ्यर्दिका
तुमुँन्
अभ्यर्दितुम्
तव्य
अभ्यर्दितव्यः - अभ्यर्दितव्या
तृच्
अभ्यर्दिता - अभ्यर्दित्री
ल्यप्
अभ्यर्द्य
क्तवतुँ
अभ्यर्णवान् / अभ्यर्ण्णवान् / अभ्यर्दितवान् - अभ्यर्णवती / अभ्यर्ण्णवती / अभ्यर्दितवती
क्त
अभ्यर्णः / अभ्यर्ण्णः / अभ्यर्दितः - अभ्यर्णा / अभ्यर्ण्णा / अभ्यर्दिता
शतृँ
अभ्यर्दन् - अभ्यर्दन्ती
ण्यत्
अभ्यर्द्यः - अभ्यर्द्या
अच्
अभ्यर्दः - अभ्यर्दा
घञ्
अभ्यर्दः
अभ्यर्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः