कृदन्तरूपाणि - परा + अर्द् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परार्दनम्
अनीयर्
परार्दनीयः - परार्दनीया
ण्वुल्
परार्दकः - परार्दिका
तुमुँन्
परार्दितुम्
तव्य
परार्दितव्यः - परार्दितव्या
तृच्
परार्दिता - परार्दित्री
ल्यप्
परार्द्य
क्तवतुँ
परार्दितवान् - परार्दितवती
क्त
परार्दितः - परार्दिता
शतृँ
परार्दन् - परार्दन्ती
ण्यत्
परार्द्यः - परार्द्या
अच्
परार्दः - परार्दा
घञ्
परार्दः
परार्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः