कृदन्तरूपाणि - अव + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलङ्घनम्
अनीयर्
अवलङ्घनीयः - अवलङ्घनीया
ण्वुल्
अवलङ्घकः - अवलङ्घिका
तुमुँन्
अवलङ्घयितुम् / अवलङ्घितुम्
तव्य
अवलङ्घयितव्यः / अवलङ्घितव्यः - अवलङ्घयितव्या / अवलङ्घितव्या
तृच्
अवलङ्घयिता / अवलङ्घिता - अवलङ्घयित्री / अवलङ्घित्री
ल्यप्
अवलङ्घ्य
क्तवतुँ
अवलङ्घितवान् - अवलङ्घितवती
क्त
अवलङ्घितः - अवलङ्घिता
शतृँ
अवलङ्घयन् / अवलङ्घन् - अवलङ्घयन्ती / अवलङ्घन्ती
शानच्
अवलङ्घयमानः / अवलङ्घमानः - अवलङ्घयमाना / अवलङ्घमाना
यत्
अवलङ्घ्यः - अवलङ्घ्या
ण्यत्
अवलङ्घ्यः - अवलङ्घ्या
अच्
अवलङ्घः - अवलङ्घा
घञ्
अवलङ्घः
अवलङ्घा
युच्
अवलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः