कृदन्तरूपाणि - वि + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलङ्घनम्
अनीयर्
विलङ्घनीयः - विलङ्घनीया
ण्वुल्
विलङ्घकः - विलङ्घिका
तुमुँन्
विलङ्घयितुम् / विलङ्घितुम्
तव्य
विलङ्घयितव्यः / विलङ्घितव्यः - विलङ्घयितव्या / विलङ्घितव्या
तृच्
विलङ्घयिता / विलङ्घिता - विलङ्घयित्री / विलङ्घित्री
ल्यप्
विलङ्घ्य
क्तवतुँ
विलङ्घितवान् - विलङ्घितवती
क्त
विलङ्घितः - विलङ्घिता
शतृँ
विलङ्घयन् / विलङ्घन् - विलङ्घयन्ती / विलङ्घन्ती
शानच्
विलङ्घयमानः / विलङ्घमानः - विलङ्घयमाना / विलङ्घमाना
यत्
विलङ्घ्यः - विलङ्घ्या
ण्यत्
विलङ्घ्यः - विलङ्घ्या
अच्
विलङ्घः - विलङ्घा
घञ्
विलङ्घः
विलङ्घा
युच्
विलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः