कृदन्तरूपाणि - अपि + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलङ्घनम्
अनीयर्
अपिलङ्घनीयः - अपिलङ्घनीया
ण्वुल्
अपिलङ्घकः - अपिलङ्घिका
तुमुँन्
अपिलङ्घयितुम् / अपिलङ्घितुम्
तव्य
अपिलङ्घयितव्यः / अपिलङ्घितव्यः - अपिलङ्घयितव्या / अपिलङ्घितव्या
तृच्
अपिलङ्घयिता / अपिलङ्घिता - अपिलङ्घयित्री / अपिलङ्घित्री
ल्यप्
अपिलङ्घ्य
क्तवतुँ
अपिलङ्घितवान् - अपिलङ्घितवती
क्त
अपिलङ्घितः - अपिलङ्घिता
शतृँ
अपिलङ्घयन् / अपिलङ्घन् - अपिलङ्घयन्ती / अपिलङ्घन्ती
शानच्
अपिलङ्घयमानः / अपिलङ्घमानः - अपिलङ्घयमाना / अपिलङ्घमाना
यत्
अपिलङ्घ्यः - अपिलङ्घ्या
ण्यत्
अपिलङ्घ्यः - अपिलङ्घ्या
अच्
अपिलङ्घः - अपिलङ्घा
घञ्
अपिलङ्घः
अपिलङ्घा
युच्
अपिलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः