कृदन्तरूपाणि - आङ् + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलङ्घनम्
अनीयर्
आलङ्घनीयः - आलङ्घनीया
ण्वुल्
आलङ्घकः - आलङ्घिका
तुमुँन्
आलङ्घयितुम् / आलङ्घितुम्
तव्य
आलङ्घयितव्यः / आलङ्घितव्यः - आलङ्घयितव्या / आलङ्घितव्या
तृच्
आलङ्घयिता / आलङ्घिता - आलङ्घयित्री / आलङ्घित्री
ल्यप्
आलङ्घ्य
क्तवतुँ
आलङ्घितवान् - आलङ्घितवती
क्त
आलङ्घितः - आलङ्घिता
शतृँ
आलङ्घयन् / आलङ्घन् - आलङ्घयन्ती / आलङ्घन्ती
शानच्
आलङ्घयमानः / आलङ्घमानः - आलङ्घयमाना / आलङ्घमाना
यत्
आलङ्घ्यः - आलङ्घ्या
ण्यत्
आलङ्घ्यः - आलङ्घ्या
अच्
आलङ्घः - आलङ्घा
घञ्
आलङ्घः
आलङ्घा
युच्
आलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः