कृदन्तरूपाणि - अभि + स्पर्ध् + सन् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपिस्पर्धिषणम्
अनीयर्
अभिपिस्पर्धिषणीयः - अभिपिस्पर्धिषणीया
ण्वुल्
अभिपिस्पर्धिषकः - अभिपिस्पर्धिषिका
तुमुँन्
अभिपिस्पर्धिषितुम्
तव्य
अभिपिस्पर्धिषितव्यः - अभिपिस्पर्धिषितव्या
तृच्
अभिपिस्पर्धिषिता - अभिपिस्पर्धिषित्री
ल्यप्
अभिपिस्पर्धिष्य
क्तवतुँ
अभिपिस्पर्धिषितवान् - अभिपिस्पर्धिषितवती
क्त
अभिपिस्पर्धिषितः - अभिपिस्पर्धिषिता
शानच्
अभिपिस्पर्धिषमाणः - अभिपिस्पर्धिषमाणा
यत्
अभिपिस्पर्धिष्यः - अभिपिस्पर्धिष्या
अच्
अभिपिस्पर्धिषः - अभिपिस्पर्धिषा
घञ्
अभिपिस्पर्धिषः
अभिपिस्पर्धिषा


सनादि प्रत्ययाः

उपसर्गाः