कृदन्तरूपाणि - अभि + स्पर्ध् + णिच् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्पर्धनम्
अनीयर्
अभिस्पर्धनीयः - अभिस्पर्धनीया
ण्वुल्
अभिस्पर्धकः - अभिस्पर्धिका
तुमुँन्
अभिस्पर्धयितुम्
तव्य
अभिस्पर्धयितव्यः - अभिस्पर्धयितव्या
तृच्
अभिस्पर्धयिता - अभिस्पर्धयित्री
ल्यप्
अभिस्पर्ध्य
क्तवतुँ
अभिस्पर्धितवान् - अभिस्पर्धितवती
क्त
अभिस्पर्धितः - अभिस्पर्धिता
शतृँ
अभिस्पर्धयन् - अभिस्पर्धयन्ती
शानच्
अभिस्पर्धयमानः - अभिस्पर्धयमाना
यत्
अभिस्पर्ध्यः - अभिस्पर्ध्या
अच्
अभिस्पर्धः - अभिस्पर्धा
युच्
अभिस्पर्धना


सनादि प्रत्ययाः

उपसर्गाः