कृदन्तरूपाणि - अभि + स्पर्ध् + णिच्+सन् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपिस्पर्धयिषणम्
अनीयर्
अभिपिस्पर्धयिषणीयः - अभिपिस्पर्धयिषणीया
ण्वुल्
अभिपिस्पर्धयिषकः - अभिपिस्पर्धयिषिका
तुमुँन्
अभिपिस्पर्धयिषितुम्
तव्य
अभिपिस्पर्धयिषितव्यः - अभिपिस्पर्धयिषितव्या
तृच्
अभिपिस्पर्धयिषिता - अभिपिस्पर्धयिषित्री
ल्यप्
अभिपिस्पर्धयिष्य
क्तवतुँ
अभिपिस्पर्धयिषितवान् - अभिपिस्पर्धयिषितवती
क्त
अभिपिस्पर्धयिषितः - अभिपिस्पर्धयिषिता
शतृँ
अभिपिस्पर्धयिषन् - अभिपिस्पर्धयिषन्ती
शानच्
अभिपिस्पर्धयिषमाणः - अभिपिस्पर्धयिषमाणा
यत्
अभिपिस्पर्धयिष्यः - अभिपिस्पर्धयिष्या
अच्
अभिपिस्पर्धयिषः - अभिपिस्पर्धयिषा
घञ्
अभिपिस्पर्धयिषः
अभिपिस्पर्धयिषा


सनादि प्रत्ययाः

उपसर्गाः