कृदन्तरूपाणि - अप + स्पर्ध् + सन् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपपिस्पर्धिषणम्
अनीयर्
अपपिस्पर्धिषणीयः - अपपिस्पर्धिषणीया
ण्वुल्
अपपिस्पर्धिषकः - अपपिस्पर्धिषिका
तुमुँन्
अपपिस्पर्धिषितुम्
तव्य
अपपिस्पर्धिषितव्यः - अपपिस्पर्धिषितव्या
तृच्
अपपिस्पर्धिषिता - अपपिस्पर्धिषित्री
ल्यप्
अपपिस्पर्धिष्य
क्तवतुँ
अपपिस्पर्धिषितवान् - अपपिस्पर्धिषितवती
क्त
अपपिस्पर्धिषितः - अपपिस्पर्धिषिता
शानच्
अपपिस्पर्धिषमाणः - अपपिस्पर्धिषमाणा
यत्
अपपिस्पर्धिष्यः - अपपिस्पर्धिष्या
अच्
अपपिस्पर्धिषः - अपपिस्पर्धिषा
घञ्
अपपिस्पर्धिषः
अपपिस्पर्धिषा


सनादि प्रत्ययाः

उपसर्गाः