कृदन्तरूपाणि - स्पर्ध् + सन् - स्पर्धँ सङ्घर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिस्पर्धिषणम्
अनीयर्
पिस्पर्धिषणीयः - पिस्पर्धिषणीया
ण्वुल्
पिस्पर्धिषकः - पिस्पर्धिषिका
तुमुँन्
पिस्पर्धिषितुम्
तव्य
पिस्पर्धिषितव्यः - पिस्पर्धिषितव्या
तृच्
पिस्पर्धिषिता - पिस्पर्धिषित्री
क्त्वा
पिस्पर्धिषित्वा
क्तवतुँ
पिस्पर्धिषितवान् - पिस्पर्धिषितवती
क्त
पिस्पर्धिषितः - पिस्पर्धिषिता
शानच्
पिस्पर्धिषमाणः - पिस्पर्धिषमाणा
यत्
पिस्पर्धिष्यः - पिस्पर्धिष्या
अच्
पिस्पर्धिषः - पिस्पर्धिषा
घञ्
पिस्पर्धिषः
पिस्पर्धिषा


सनादि प्रत्ययाः

उपसर्गाः