कृदन्तरूपाणि - अभि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलिङ्खनम्
अनीयर्
अभिलिङ्खनीयः - अभिलिङ्खनीया
ण्वुल्
अभिलिङ्खकः - अभिलिङ्खिका
तुमुँन्
अभिलिङ्खितुम्
तव्य
अभिलिङ्खितव्यः - अभिलिङ्खितव्या
तृच्
अभिलिङ्खिता - अभिलिङ्खित्री
ल्यप्
अभिलिङ्ख्य
क्तवतुँ
अभिलिङ्खितवान् - अभिलिङ्खितवती
क्त
अभिलिङ्खितः - अभिलिङ्खिता
शतृँ
अभिलिङ्खन् - अभिलिङ्खन्ती
ण्यत्
अभिलिङ्ख्यः - अभिलिङ्ख्या
घञ्
अभिलिङ्खः
अभिलिङ्खः - अभिलिङ्खा
अभिलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः