कृदन्तरूपाणि - अप + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलिङ्खनम्
अनीयर्
अपलिङ्खनीयः - अपलिङ्खनीया
ण्वुल्
अपलिङ्खकः - अपलिङ्खिका
तुमुँन्
अपलिङ्खितुम्
तव्य
अपलिङ्खितव्यः - अपलिङ्खितव्या
तृच्
अपलिङ्खिता - अपलिङ्खित्री
ल्यप्
अपलिङ्ख्य
क्तवतुँ
अपलिङ्खितवान् - अपलिङ्खितवती
क्त
अपलिङ्खितः - अपलिङ्खिता
शतृँ
अपलिङ्खन् - अपलिङ्खन्ती
ण्यत्
अपलिङ्ख्यः - अपलिङ्ख्या
घञ्
अपलिङ्खः
अपलिङ्खः - अपलिङ्खा
अपलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः