कृदन्तरूपाणि - प्रति + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलिङ्खनम्
अनीयर्
प्रतिलिङ्खनीयः - प्रतिलिङ्खनीया
ण्वुल्
प्रतिलिङ्खकः - प्रतिलिङ्खिका
तुमुँन्
प्रतिलिङ्खितुम्
तव्य
प्रतिलिङ्खितव्यः - प्रतिलिङ्खितव्या
तृच्
प्रतिलिङ्खिता - प्रतिलिङ्खित्री
ल्यप्
प्रतिलिङ्ख्य
क्तवतुँ
प्रतिलिङ्खितवान् - प्रतिलिङ्खितवती
क्त
प्रतिलिङ्खितः - प्रतिलिङ्खिता
शतृँ
प्रतिलिङ्खन् - प्रतिलिङ्खन्ती
ण्यत्
प्रतिलिङ्ख्यः - प्रतिलिङ्ख्या
घञ्
प्रतिलिङ्खः
प्रतिलिङ्खः - प्रतिलिङ्खा
प्रतिलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः