कृदन्तरूपाणि - सु + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलिङ्खनम्
अनीयर्
सुलिङ्खनीयः - सुलिङ्खनीया
ण्वुल्
सुलिङ्खकः - सुलिङ्खिका
तुमुँन्
सुलिङ्खितुम्
तव्य
सुलिङ्खितव्यः - सुलिङ्खितव्या
तृच्
सुलिङ्खिता - सुलिङ्खित्री
ल्यप्
सुलिङ्ख्य
क्तवतुँ
सुलिङ्खितवान् - सुलिङ्खितवती
क्त
सुलिङ्खितः - सुलिङ्खिता
शतृँ
सुलिङ्खन् - सुलिङ्खन्ती
ण्यत्
सुलिङ्ख्यः - सुलिङ्ख्या
घञ्
सुलिङ्खः
सुलिङ्खः - सुलिङ्खा
सुलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः