कृदन्तरूपाणि - उत् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उल्लिङ्खनम्
अनीयर्
उल्लिङ्खनीयः - उल्लिङ्खनीया
ण्वुल्
उल्लिङ्खकः - उल्लिङ्खिका
तुमुँन्
उल्लिङ्खितुम्
तव्य
उल्लिङ्खितव्यः - उल्लिङ्खितव्या
तृच्
उल्लिङ्खिता - उल्लिङ्खित्री
ल्यप्
उल्लिङ्ख्य
क्तवतुँ
उल्लिङ्खितवान् - उल्लिङ्खितवती
क्त
उल्लिङ्खितः - उल्लिङ्खिता
शतृँ
उल्लिङ्खन् - उल्लिङ्खन्ती
ण्यत्
उल्लिङ्ख्यः - उल्लिङ्ख्या
घञ्
उल्लिङ्खः
उल्लिङ्खः - उल्लिङ्खा
उल्लिङ्खा


सनादि प्रत्ययाः

उपसर्गाः