कृदन्तरूपाणि - अभि + भी - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभयनम्
अनीयर्
अभिभयनीयः - अभिभयनीया
ण्वुल्
अभिभायकः - अभिभायिका
तुमुँन्
अभिभेतुम्
तव्य
अभिभेतव्यः - अभिभेतव्या
तृच्
अभिभेता - अभिभेत्री
ल्यप्
अभिभीय
क्तवतुँ
अभिभीतवान् - अभिभीतवती
क्त
अभिभीतः - अभिभीता
शतृँ
अभिबिभ्यत् / अभिबिभ्यद् - अभिबिभ्यती
शानच्
अभिबिभ्यानः - अभिबिभ्याना
यत्
अभिभेयः - अभिभेया
अच्
अभिभयः - अभिभया
क्तिन्
अभिभीतिः


सनादि प्रत्ययाः

उपसर्गाः