कृदन्तरूपाणि - सम् + भी - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भयनम् / संभयनम्
अनीयर्
सम्भयनीयः / संभयनीयः - सम्भयनीया / संभयनीया
ण्वुल्
सम्भायकः / संभायकः - सम्भायिका / संभायिका
तुमुँन्
सम्भेतुम् / संभेतुम्
तव्य
सम्भेतव्यः / संभेतव्यः - सम्भेतव्या / संभेतव्या
तृच्
सम्भेता / संभेता - सम्भेत्री / संभेत्री
ल्यप्
सम्भीय / संभीय
क्तवतुँ
सम्भीतवान् / संभीतवान् - सम्भीतवती / संभीतवती
क्त
सम्भीतः / संभीतः - सम्भीता / संभीता
शतृँ
सम्बिभ्यत् / सम्बिभ्यद् / संबिभ्यत् / संबिभ्यद् - सम्बिभ्यती / संबिभ्यती
शानच्
सम्बिभ्यानः / संबिभ्यानः - सम्बिभ्याना / संबिभ्याना
यत्
सम्भेयः / संभेयः - सम्भेया / संभेया
अच्
सम्भयः / संभयः - सम्भया - संभया
क्तिन्
सम्भीतिः / संभीतिः


सनादि प्रत्ययाः

उपसर्गाः